यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलिन्¦ पु॰ ऋषिभेदे। स च कलाप्यन्तेवासी। हरिद्रु-श्छगली तुम्बुरुरुलपश्चत्वारः कलाप्यत्नेवासिनः” मनो॰ तत्र कलाप्यन्तेवासित्वात् अणि प्राप्ते विशेषवि-धिना तेन प्रोक्तमधीयते इत्यर्थे ढिनुक्। छागलेयिन्तदुक्ताध्ये तृषु ब॰ व॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलिन् m. N. of a teacher (pupil of कलापिन्Pa1n2. 4-3 , 104 Ka1s3. ) , 109.

"https://sa.wiktionary.org/w/index.php?title=छगलिन्&oldid=372002" इत्यस्माद् प्रतिप्राप्तम्