यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रः, पुं, (छद + णिच् + ष्ट्रन् ह्रस्वश्च ।) मूलेन पत्रेन च वचाकारवृक्षः । छातारियाविष । छातनाविष । खरविष इति च भाषा । तत्- पर्य्यायः । अतिच्छत्त्रः २ कटुः ३ । इति रत्न- माला ॥ भूततृणम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=छत्त्रः&oldid=134896" इत्यस्माद् प्रतिप्राप्तम्