यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रधारः, त्रि, (छत्त्रं धरतीति । धृ + “कर्म्म- ण्यण् ।” ३ । २ । १ । इत्यण् ।) छत्त्रधरः । छातिधरा इति भाषा ॥ तत्पर्य्यायः । छाया- करः २ । इति हेमचन्द्रः । ३ । ४२८ ॥ (यथा, पञ्चतन्त्रे । ३ । ६७ । “स्वपक्षे च यथा, जननी देवी कञ्चुकी मालिकः शय्यापालकः स्पशा- ध्यक्षः सांवत्सरिकः भिषक् जलवाहकः ताम्बूल- वाहकः आचार्य्यः अङ्गरक्षकः स्थानचिन्तकः छत्त्रधारः विलासिनी च ॥”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रधार/ छत्त्र--धार m. ( Pa1n2. 6-2 , 75 Ka1s3. )a parasol-bearer R. iii , 58 , 3 Pan5cat. (575410 -त्वn. abstr. , i , 10 , 2/3 ) .

"https://sa.wiktionary.org/w/index.php?title=छत्त्रधार&oldid=372089" इत्यस्माद् प्रतिप्राप्तम्