यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रपत्त्रम्, क्ली, (छत्त्रमिव पत्त्रमस्य ।) स्थलपद्मम् । इति त्रिकाण्डशेषः ॥

छत्त्रपत्त्रः, पुं, (छत्त्रमिव विस्तृतं पत्त्रमस्य ।) भूर्जवृक्षः । इति रत्नमाला ॥ (भूर्जशब्दे विवृति- रस्य ज्ञातव्या ॥) मानकचुः । इति केचित् ॥ सप्तपर्णवृक्षः । इति च केचित् ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रपत्त्र/ छत्त्र--पत्त्र m. " parasol-leaved " , Hibiscus mutabilis L.

छत्त्रपत्त्र/ छत्त्र--पत्त्र m. Betula Bhojpatra Npr.

"https://sa.wiktionary.org/w/index.php?title=छत्त्रपत्त्र&oldid=372117" इत्यस्माद् प्रतिप्राप्तम्