यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्राकी, स्त्री, (छत्त्राक + गौरादित्वात् ङीष् ।) रास्ना । इत्यमरः । २ । ४ । ११५ ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्राकी f. the ichneumon plant L.

"https://sa.wiktionary.org/w/index.php?title=छत्त्राकी&oldid=372194" इत्यस्माद् प्रतिप्राप्तम्