यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रातिच्छत्त्रः, पुं, (छत्त्रमतिक्रम्य छदति आच्छा- दयतीति । अति + छद् + ष्ट्रन् ।) छत्त्राकार- जलोद्भवसुगन्धाख्यतृणविशेषः । तत्पर्य्यायः । छत्त्रातिच्छत्त्रा २ पालघ्न्यः ३ अतिच्छत्त्रा ४ सुगन्धा ५ छत्त्रकः ६ कटुकः ७ कटुः ८ । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रातिच्छत्त्र¦ पु॰ च्छत्त्रमतिक्रम्य छत्रमावरणमस्त्यस्यअच्। छत्त्राकारे जलोद्भवे सुगन्धितृणभेदे शब्दरत्ना॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रातिच्छत्त्र/ छत्त्रा m. a fragrant grass L.

"https://sa.wiktionary.org/w/index.php?title=छत्त्रातिच्छत्त्र&oldid=372199" इत्यस्माद् प्रतिप्राप्तम्