यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्रः [chatrḥ], A mushroom.

त्रम् A parasol, an umbrella; अदेयमासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे R.3.16; Ms. 7.96.

Concealing the fault of one's teacher. -Comp. -धरः, -धारः the bearer of an umbrella.

धारण carry-

"https://sa.wiktionary.org/w/index.php?title=छत्रः&oldid=372270" इत्यस्माद् प्रतिप्राप्तम्