यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्रक¦ m. (-कः) A king-fisher
2. A mushroom.
3. A shrub, commonly Kuliya-k'hara.
4. A small vaulted temple, in honour of a deity.
5. A beehive of a conical or umbrella form. E. कन् added to the preceding. E. छत्रम् इव कायति कै-क |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्रकः [chatrakḥ], 1 A temple in honour of Śiva.

A beehive of a conical form.

A king-fisher. -त्रिका Mushroom. -कम् A mushroom.

"https://sa.wiktionary.org/w/index.php?title=छत्रक&oldid=372275" इत्यस्माद् प्रतिप्राप्तम्