यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदपत्त्रः, पुं, (छदानि आच्छादकानि पत्त्रानि यस्य ।) भूर्जपत्रवृक्षः । इति काचित् रत्नमाला ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदपत्त्र¦ पु॰ छदर्थं पत्रमस्य। भूर्जपत्रे रत्नमाला। [Page2977-b+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदपत्त्र/ छद--पत्त्र m. a kind of birch L.

"https://sa.wiktionary.org/w/index.php?title=छदपत्त्र&oldid=372376" इत्यस्माद् प्रतिप्राप्तम्