यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदिः, [स्] क्ली, (छादयतीति छाद्यतेऽनेन वा । छंद् + णिच् + “अर्च्चिशुचिहुसृपिछादि- छर्दिभ्य इसिः ।” उणां । २ । १०९ । इति इसिः । “इस्मन्त्रन्क्विषु च ।” ६ । ४ । ९७ । इति ह्रस्वः ।) पटलम् । इत्यमरः । २ । २ । १४ ॥ (यथा, भागवते । ७ । १४ । १३ । “कृमिविड् भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् । क्व तदीयरतिर्भार्य्या क्वायमात्मा नभश्छदिः ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदिः [chadiḥ], f., -छदिस् n. [छद्-कि-इस् वा]

The roof of a carriage.

The roof or thatch of a house.

"https://sa.wiktionary.org/w/index.php?title=छदिः&oldid=499614" इत्यस्माद् प्रतिप्राप्तम्