यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मन्¦ न॰ छाद्यते स्वरूपमनेन छद--मनिन्।

१ कषटे

२ छले।

३ स्वरूपाच्छादने मेदि॰।
“जगाद वदनच्छद्मपद्मपर्य्यन्तपातिना” माघः।
“छद्मना चरितं च तत्” मनुः
“शकांश्च यवनांश्चैव अजयच्छद्मपूर्वकम्” भा॰ स॰

२९ अ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मन्¦ n. (-द्म)
1. Trick, deceit.
3. Fraud, dishonesty.
2. Plea, pretext.
4. Masquerade, disguise of person, &c. E. छद a cloak, a covering, and मनिन् Unadi aff. छाद्यते स्वरूपमनेन |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मन् [chadman], n. [छाद्यते स्वरूपमनेन; छद्-मनिन् Uṇ.4.144]

A deceptive dress, a disguise.

A plea, pretext, guise; ब्रह्मछद्मा सामर्थ्यसारः Mv.2.25; पलितछद्मना जरा R.12.2; Śi.2.21; कुतो$न्यथा स्रवत्येष स्वेदच्छद्मामृतद्रवः Ratn.2.17.

Fraud, dishonesty, trick; छद्मना परिददामि मृत्यवे U.1. 46; Ms.4.199;9.72.

The thatch or roof of a house. -Comp. -तापसः a religious hypocrite. -रूपेणind. incognito, in disguise. -वेशिन् m. a player, a cheat, one dressed in disguise.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मन् n. ( Pa1n2. 6-4 , 97 ) a roof A1s3vGr2. iii , 8 La1t2y. i , 7 , 15

छद्मन् n. external covering , deceptive dress , disguise , pretext , pretence , deceit , fraud Mn. MBh. R. Pan5cat. iii , 15 , 1/2 Ragh. xii , 2

छद्मन् n. (in dram. ) deceitful intelligence or tidings Das3ar. i , 38

छद्मन् n. See. कूट-.

छद्मन् etc. See. 1. छद्.

"https://sa.wiktionary.org/w/index.php?title=छद्मन्&oldid=372453" इत्यस्माद् प्रतिप्राप्तम्