यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मिन्¦ त्रि॰ छद्म अस्त्यर्थे व्रीह्या॰ इनि। छद्मयुक्ते
“ब्राह्म-णच्छद्मिने देवलोके गन्ता परां गतिम्” भा॰ व॰

२९

९ अ॰।
“वाहुकच्छद्मिनं नलम्”

७७ अ॰। स्त्रियां ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मिन् [chadmin], a. (-नी f.) [छद्मन्-इनि]

Fraudulent, deceitful.

Disguised (at the end of comp.); e. g. ब्राह्मण- छद्मिन् disguised as a Brāhmaṇa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मिन् mfn. ifc. disguised as MBh. iii.

"https://sa.wiktionary.org/w/index.php?title=छद्मिन्&oldid=372506" इत्यस्माद् प्रतिप्राप्तम्