यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छनच्छन् [chanacchan], ind. An imitative sound, expressive of the noise of falling drops &c.; छनच्छनिति बाष्पकणाः पतन्ति Amaru.86. (छमच्छमिति v. l.)

"https://sa.wiktionary.org/w/index.php?title=छनच्छन्&oldid=372521" इत्यस्माद् प्रतिप्राप्तम्