यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्य¦ mfn. (-स्यः-स्या-स्यं) Made or done at will or according to one's wish. E. छन्दस् inclination, and यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्य [chandasya], a. Ved.

Fit for hymns, metrical.

Made at will.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्य mfn. ( Pa1n2. 4-3 , 71 and 4 , 93 ; 140 Va1rtt. 1 ) taking the form of hymns , metrical , relating to or fit for hymns RV. ix , 113 , 6 TS. i , 6 , 11 , 4

छन्दस्य mfn. made or done according to one's wish Pa1n2. 4-4 , 93 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=छन्दस्य&oldid=372733" इत्यस्माद् प्रतिप्राप्तम्