यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्ना स्त्री.
(छद् + क्त + टाप्) गृह की छत; जब लगायी जाती है, इसे मन्त्र पढ़ते हुए छूते हैं, हि.गृ.सू. 1.27.8; आवरण के साथ बाड़, का.श्रौ.सू. 5.4.1 (छन्नावसति, वरुण प्रघास); द्रष्टव्य-भा.श्रौ.सू. 12.5.1०। छ

"https://sa.wiktionary.org/w/index.php?title=छन्ना&oldid=478384" इत्यस्माद् प्रतिप्राप्तम्