यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज, जकारः । स व्यञ्जनाष्टमवर्णः । चवर्गतृतीय- वर्णश्च । अस्योच्चारणस्थानं तालु । इति व्याक- रणम् ॥ (यदुक्तं सिद्धान्तकौमुद्याम् । “इचु यशानां तालु ।” तथाच शिक्षायाम् । “कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ॥”) अस्योत्पत्तिर्यथा, प्रपञ्चसारे । “विसर्गस्तालुगः सोष्मा शं चवर्गञ्च यन्तथा ॥” (वङ्गाक्षरेण) अस्य लेखनप्रकारो यथा, वर्णो- द्धारतन्त्रे । “ऊर्द्ध्वाधःकुञ्चिता रेखा तासु ब्रह्मेशसंविभुः । वाग्देवी कमला नित्या द्बिधा मात्रा प्रकी- र्त्तिता ॥” अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “जकारं परमेशानि ! या स्वयं मध्यकुण्डली । शरच्चन्द्रप्रतीकाशं सदा त्रिगुणसंयुतम् ॥ पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये ! ॥” तस्य ध्यानं यथा, वर्णोद्धारतन्त्रे । “ध्यानमस्याः प्रवक्ष्यामि शृणुष्व कमलानने ! । नानालङ्कारसंयुक्तैर्भुजैर्द्वादशभिर्युताम् ॥ रक्तचन्दनदिग्धाङ्गीं विचित्राम्बरधारिणीम् । त्रिलोचनां जगद्धात्रीं वरदां भक्तवत्सलाम् ॥ एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” तस्य पर्य्याया यथा, -- “जः शवो वानरः शूली भोगदा विजया स्थिरा ललदेवो जयो जेता धातकी सुमुखी विभुः ॥ लम्बोदरी स्मृतिः शाखा सुप्रभा कर्त्तृकाधरा । दीर्घबाहू रुचिर्हंसो नन्दी तेजाः सुराधिपः ॥ जवनो वेगितो वामो मानवाक्षः सदात्मकः । हृन्मारुतेश्वरो वेगी चामोदो मदविह्वलः ॥” इति नानातन्त्रम् ॥ (धातुपाठेऽनुबन्धविशेषः । यथा, कविकल्पद्रुमे । “जो ज्वलाद्यो ञिरद्यक्तष्टुः साथुर्डुस्त्रिमक्- युतः ॥” छन्दःशास्त्रोक्तमध्यगुरुर्गणविशेषः । (। ऽ ।) यदुक्तं छन्दोमञ्जर्य्याम् । “जो गुरुमध्यगतो रलमध्यः ॥” इति ॥)

जः, पुं, (जयति जायते वा । जि जन् वा + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति डः ।) मृत्युञ्जयः । जनिः । तातमात्रम् । जनार्द्दनः । इति मेदिनी । जे, १ ॥ विषम् । भुक्तिः । तेजः । पिशाचः । इति शब्दरत्ना- वली ॥ वेगः । इत्येकाक्षरकोषः ॥

जः, त्रि, (जयति विपक्षमिति । जि + डः ।) जेता । वेगितः । इति शब्दरत्नावली ॥

जम्, व्य, पत्नी । इति जम्पतीशब्दटीकायां भरत- धृतनामप्रपञ्चः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ जि--जन--जु--वा ड।

१ मृत्युञ्जये

२ जन्मनि

३ पितरि

४ जनार्द्दने त्रि॰ मेदि॰

५ विषे

६ भुक्तौ

७ तेजसि

८ पिशाचेच। शब्दरत्ना॰।

९ वेगे एकाक्षरकोषः
“जो गुरुमध्यगतः” इत्युक्ते गुरुमध्ये प्रान्तयोर्लघुद्वययुक्ते छन्दःशास्त्रप्रसिद्धे(। ऽ। ) त्रिवर्णे

१० गणे तस्य काव्यप्रथमविन्यासे।
“भुजगो-रुज ज” इत्युक्तेः रोगःफलम् सर्पोऽस्य देवः”

११ जाते त्रि॰
“प्रावृट् शरत्कालदिवां जे” पा॰ अलुक् स॰। प्रावृषिजःशरदिजः कालेजः दिविजः।
“विभाषा वर्षखरशरे-त्यादि” पा॰। वर्षेज वर्षज इत्यादि।
“तत्पुरु कृतिबहुलम्” पा॰। मनसिजः मनोजः सरसिजं सरोजमि-त्यादि। जरायजः अण्डजः स्वेदजः उद्भिज्जः”।

१२ वेगिते

१३ जेतरि त्रि॰ शब्दरत्ना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज¦ The third letter of the second class of consonants, corresponding to the letter J in jet.

ज¦ mfn. (जः-जा-जं)
1. Speedy, swift.
2. Eaten.
3. Victorious, triumph- ant, conquering or a conqueror. (जः)
1. A name of Siva.
2. A name of VISHNU.
3. Birth, production.
4. A parent, a progenitor.
5. Poison.
6. Enjoyment.
7. Light, Iustre.
8. Speed.
9. An imp- a goblin. E. जन् to bear or to born, जि to conquer, or other roots, and ड aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज [j], a. [जि-जन्-जु-वा ड] (At the end of comp.)

Born from or in, produced or caused by, descended from, growing in, living or being at or in &c.; अत्रिनेत्रज, कुलज, जलज, क्षत्रियज, अण्डज, उद्भिज &c.

Prepared from, made of.

Belonging to, connected with, peculiar to.

Swift.

Victorious, conquering.

जः A father.

Production, birth.

Poison.

An imp or goblin.

A conqueror.

Lustre.

N. of Viṣṇu.

N. of Śiva.

Enjoyment.

Speed, swiftness.

(In prosody) One of the eight syllabic feet (गण); जो जारः जा योनिः and जं च जातं रजतमेव च । Enm. The Nm. of राघव says: जो जये विजये मेरौ शब्दे जेतरि मत्सरे । and जं कटी- भूषणे पत्न्यां तेजस्यम्बुनि जन्मनि ।

ज [j] जञ् [jañ] जः [jḥ], (जञ्) जः A warrior, soldier; जजौजोजाजिजिज्जाजी Śi.19.3.

जम् [jam], wife; L. D. B.

जम् [jam], 1 P. (जमति) To eat.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज the 3rd palatal letter (having the sound of ज्in जुम्प्).

ज mf( आ)n. ( जन्) ifc. born or descended from , produced or caused by , born or produced in or at or upon , growing in , living at Mn. MBh. etc.

ज mf( आ)n. (after an adv. or adverbial word) born or produced( e.g. अग्र-, अवर-; एक-, द्वि-, नि-, पूर्व-, प्रथम-, सह-and साकं-ज) , Mn. x , 25

ज mf( आ)n. prepared from , made of or with , v , 25 Sus3r. Hcat.

ज mf( आ)n. " belonging to , connected with , peculiar to "See. अनूप, अन्न, शह्र-, सा-र्थ-.

ज m. a son of (in comp. ) Mn. etc.

ज m. a father L.

ज m. birth L.

ज mfn. speedy , swift L.

ज mfn. victorious L.

ज mfn. eaten W.

ज m. speed L.

ज m. enjoyment L.

ज m. light , lustre L.

ज m. poison L.

ज m. a पिशाचL.

ज m. विष्णुL.

ज m. शिवL.

ज m. a husband's brother's wife L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



jagattuṇḍa .................................. p730
jaṭāyu .......................................... p22
jaṭāyus ........................................ p22
jaṭāsuravadha ............................ p181
jaṭhara ........................................ p730
jatugṛhasya dāhaḥ .................... p182
janaka .......................................... p731
janakasya kūpaḥ ........................ p355
janamejaya .................................. p23
janasthāna .................................. p529
jantūpākhyāna ............................ p182
jamadagner āśramaḥ .................. p529
jamadagner vedī ........................ p599
jambū ............................................ p355
jambūkhaṇḍa ................................ p731
jambūkhaṇḍavinirmāṇa .............. p182
jambūdvīpa .................................. p731
jambūnadī^1 ................................ p355
jambūnadī^2 ................................ p355
jambūnadī^3 ................................ p355
jambūparvata .............................. p731
jambūmārga .................................. p355
jambūmārga .................................. p529
jambūṣaṇḍa .................................. p356
jaya^1 .......................................... p23
jaya^2 .......................................... p23
jaya .............................................. p182
jaya .............................................. p246
jayadrathavadha ........................ p183
jayantī ........................................ p356
jaratkāru .................................... p23
jarāsandhavadha ........................ p183
jaritā .......................................... p24
jaritāri ...................................... p24
jartika ........................................ p732
jalada .......................................... p356
jaladhāra .................................... p356
jalapradānika ............................ p183
jalavarṣa .................................... p162
jalā .............................................. p356
jahnukanyā .................................. p356
jahnusutā .................................... p356
jāguḍa .......................................... p732
jāṅgala ........................................ p732
jātavedasaḥ astram .................. p162
jātimātrahradā .......................... p356
jātismara .................................... p356
jāmbavant .................................... p25
jāmbavatī .................................... p25
jāmbūnada .................................... p356
jāmbūnadaparvata ...................... p356
jārūthī ........................................ p529
jāhnavī ........................................ p356
jīvanī .......................................... p937
jaitra .......................................... p105
jaimūta ........................................ p356
jyeṣṭhasthāna ............................ p357
jyeṣṭhā ........................................ p246
jyeṣṭhāmūla ................................ p247
jyeṣṭhāmūla ................................ p284
jyeṣṭhasāman .............................. p938
jyeṣṭhila .................................... p357
jyotika ........................................ p25
jyotirathā .................................. p357
jyotirathī .................................. p357
jyotiṣa ........................................ p105
jyotiṣka ...................................... p25
jyotiṣka ...................................... p357
jyoha ............................................ p732
jvālā ............................................ p88

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



jagattuṇḍa .................................. p730
jaṭāyu .......................................... p22
jaṭāyus ........................................ p22
jaṭāsuravadha ............................ p181
jaṭhara ........................................ p730
jatugṛhasya dāhaḥ .................... p182
janaka .......................................... p731
janakasya kūpaḥ ........................ p355
janamejaya .................................. p23
janasthāna .................................. p529
jantūpākhyāna ............................ p182
jamadagner āśramaḥ .................. p529
jamadagner vedī ........................ p599
jambū ............................................ p355
jambūkhaṇḍa ................................ p731
jambūkhaṇḍavinirmāṇa .............. p182
jambūdvīpa .................................. p731
jambūnadī^1 ................................ p355
jambūnadī^2 ................................ p355
jambūnadī^3 ................................ p355
jambūparvata .............................. p731
jambūmārga .................................. p355
jambūmārga .................................. p529
jambūṣaṇḍa .................................. p356
jaya^1 .......................................... p23
jaya^2 .......................................... p23
jaya .............................................. p182
jaya .............................................. p246
jayadrathavadha ........................ p183
jayantī ........................................ p356
jaratkāru .................................... p23
jarāsandhavadha ........................ p183
jaritā .......................................... p24
jaritāri ...................................... p24
jartika ........................................ p732
jalada .......................................... p356
jaladhāra .................................... p356
jalapradānika ............................ p183
jalavarṣa .................................... p162
jalā .............................................. p356
jahnukanyā .................................. p356
jahnusutā .................................... p356
jāguḍa .......................................... p732
jāṅgala ........................................ p732
jātavedasaḥ astram .................. p162
jātimātrahradā .......................... p356
jātismara .................................... p356
jāmbavant .................................... p25
jāmbavatī .................................... p25
jāmbūnada .................................... p356
jāmbūnadaparvata ...................... p356
jārūthī ........................................ p529
jāhnavī ........................................ p356
jīvanī .......................................... p937
jaitra .......................................... p105
jaimūta ........................................ p356
jyeṣṭhasthāna ............................ p357
jyeṣṭhā ........................................ p246
jyeṣṭhāmūla ................................ p247
jyeṣṭhāmūla ................................ p284
jyeṣṭhasāman .............................. p938
jyeṣṭhila .................................... p357
jyotika ........................................ p25
jyotirathā .................................. p357
jyotirathī .................................. p357
jyotiṣa ........................................ p105
jyotiṣka ...................................... p25
jyotiṣka ...................................... p357
jyoha ............................................ p732
jvālā ............................................ p88

"https://sa.wiktionary.org/w/index.php?title=ज&oldid=507762" इत्यस्माद् प्रतिप्राप्तम्