यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जः, पुं, (जयति जायते वा । जि जन् वा + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति डः ।) मृत्युञ्जयः । जनिः । तातमात्रम् । जनार्द्दनः । इति मेदिनी । जे, १ ॥ विषम् । भुक्तिः । तेजः । पिशाचः । इति शब्दरत्ना- वली ॥ वेगः । इत्येकाक्षरकोषः ॥

जः, त्रि, (जयति विपक्षमिति । जि + डः ।) जेता । वेगितः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=जः&oldid=499641" इत्यस्माद् प्रतिप्राप्तम्