यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जक्ष्मः, पुं, (जक्षिति भक्षयति शरीरं नाशयती- त्यर्थः । जक्ष + बाहुलकात् मन् ।) जक्ष्मा । इत्य- मरटीका ॥ (केचित् तु “अर्त्तिस्तुसुहुसिति ।” १ । १३९ । उणादिसूत्रेण यक्ष पूजायामिति धातोर्मन्प्रत्ययनिर्द्देशात् अन्तःस्थयकारादिरिति मन्यन्ते ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जक्ष्मः [jakṣmḥ] क्ष्मन् [kṣman], क्ष्मन् = यक्ष्मन् calling; L. D. B.

"https://sa.wiktionary.org/w/index.php?title=जक्ष्मः&oldid=375162" इत्यस्माद् प्रतिप्राप्तम्