यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जक्ष्मन्¦ m. (-क्ष्मा) Consumption, phthisis. E. यक्ष् to worship, and मनिन् affix; ज is substituded for the semi-vowel; also यक्ष्मन्, and with a final vowel जक्ष्म।

"https://sa.wiktionary.org/w/index.php?title=जक्ष्मन्&oldid=375167" इत्यस्माद् प्रतिप्राप्तम्