यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगच्छन्द¦ पु॰ जगती च्छन्दोऽस्य वेदे नि॰ बुंवद्भावः। जग-त्या छन्दसा स्तुत्ये।
“खरोऽसि गयोऽमि जग-च्छन्दाः” ता॰ व्रा॰

१ ।

५ ।

१५ ।

"https://sa.wiktionary.org/w/index.php?title=जगच्छन्द&oldid=375201" इत्यस्माद् प्रतिप्राप्तम्