यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्सेतु¦ पु॰ जगतः सेतुरिव सर्वमर्य्यादाकारकत्वात्। परमेश्वरे जगतां सन्तारणहेतुत्वादसंभेदकरत्वाच्चवर्णाश्रमादीनां,
“एष सेतर्विधरणो लोकानामसंभेदाय” श्रुतेस्तस्य तथात्वम्। अलुक् समा॰। जगतः सेतुरप्यत्र”
“औषधं जगतः सेतुः” विष्णुस॰।

"https://sa.wiktionary.org/w/index.php?title=जगत्सेतु&oldid=375438" इत्यस्माद् प्रतिप्राप्तम्