यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदाधारः, पुं, (जगतामाधारः आश्रयः ।) वायुः । इति शब्दचन्द्रिका ॥ जगदाश्रयः । यथा, “कालो हि जगदाधारः ।” इति स्मृतिः ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदाधार¦ m. (-रः)
1. Air, wind.
2. A stay or supporter of the universe. E. जगत् the world, and आधार support.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदाधार/ जगद्--आधार m. support of the universe Sin6ha7s. xv , 4/5

जगदाधार/ जगद्--आधार m. Time(See. Bha1sha1p. 44 )

जगदाधार/ जगद्--आधार m. रामRa1matUp. i , 5 , 8

जगदाधार/ जगद्--आधार m. N. of the जिनवीर, सत्र्. i , 274

जगदाधार/ जगद्--आधार m. wind L.

"https://sa.wiktionary.org/w/index.php?title=जगदाधार&oldid=375534" इत्यस्माद् प्रतिप्राप्तम्