यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्दीप¦ पु॰ जगतोदीपैव प्रकाशकत्वात्। परमेश्वरे
“तस्यभासा सर्वमिदं विभाति” श्रुतिः तदभेदात्

२ शिवादौ
“जगद्योनिं जगद्दीपं जयिनं जगतोगतिम्” भा॰ द्रो॰

२०

३ शिवस्तवः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्दीप/ जगद्--दीप m. " world-illuminator " , the sun Katha1s. lxvi , lxxiv.

"https://sa.wiktionary.org/w/index.php?title=जगद्दीप&oldid=499646" इत्यस्माद् प्रतिप्राप्तम्