यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्धात्री, स्त्री, (जगतां धात्री विधात्री ।) दुर्गा- विशेषः । अस्याः पूजायाः कालो विधिश्च यथा, निगमकल्पसारज्ञानसारस्वते ग्रन्थे दुर्गाकल्पे । श्रीशिव उवाच । “प्रसीद जगतां मातर्ज्जगन्निस्तारकारिणि ! । अतएव महेशानि ! तवाहं शरणागतः ॥ त्वया यत् कथितं पूर्ब्बं तत् सर्व्वञ्च श्रुतं मया । जगद्धात्री महादुर्गा चतुर्व्वर्गफलप्रदा ॥ तस्याः पूजाविधिदिनं कालं तन्न प्रकाशितम् । तदेव कथयेशानि ! श्रोतुमिच्छामि साम्प्रतम् ॥ श्रीदेव्युवाच । कथयामि महेशान ! सावधानोऽवधारय । तस्याः पूजाविधिदिनं समयं भावभेदतः ॥ कार्त्तिके शुक्लपक्षे च या दुर्गानवमी तिथिः । सा प्रशस्ता महादेव । महादुर्गाप्रपूजने ॥ पौर्णमास्यां तथा ज्यैष्ठे अमायाञ्च महेश्वरि ! ॥ मिथुनेऽर्के द्बितीयायां श्रावणे द्बादशीदिने । भाद्रे मास्यसिताष्टम्यां आश्विने शुक्लपक्षके ॥ सप्तम्यामेव चाष्टम्यां नवम्याञ्च विशेषतः । अमायां कार्त्तिके चैव नवम्यां शुक्लपक्षके ॥ नक्तं मार्गशिरे भूते पौषेऽष्टम्यां सितेतरे । माघे च सितपञ्चम्यां फाल्गुन्यां च सुरेश्वरि ! ॥ एषु द्वादशमासेषु तिथिष्वेतासु पार्व्वतीम् । पूजयेत् परया भक्त्या यथाविभवविस्तरैः ॥ राजराजेश्वरो भूत्वा वसेत् कल्पायुतं दिवि । पुत्त्रपौत्त्रधनर्द्धीनामधिपो जायते ऽचिरात् ॥ अन्ते देवीपुरं याति भुक्त्रा भोगान् यथेप्मि- तान् ॥ श्रीपार्व्वत्युवाच । देवदेव ! महादेव ! विश्वनाथ ! महेश्वर ! । श्रुता तव मुखाम्भोजाद्दुर्गापूजा महाफला ॥ केन वा पूजिता देवी कस्य वा किञ्च सिध्यति । केन प्रकाशिता मूर्त्तिस्तत् सर्व्वं कथय प्रभो ! ॥ श्रीशिव उवाच । रामरावणयोर्युद्धे दुर्गा रामेण पूजिता । अवधीद्रावणं राम इषे मासि प्रपूजनात् ॥ तेन लोकाश्चरिष्यन्ति दुर्गायाः शारदोत्सवम् । एवमाराध्य देवेशीमिन्द्रजिद्रावणात्मजः ॥ अभवत् कार्त्तिके यो वै दुर्गामेवं समर्च्चयन् । अमायां कार्त्तिके मासि तारकासुरनाशकः ॥ कुम्भराशिगते चन्द्रे नवम्यां कार्त्तिकस्य च । उषस्यर्द्धोदितो भानुर्द्दुर्गामाराध्य यत्नवान् ॥ पुत्रारोग्यवरं लेभे लोकसाक्षित्वमेव च । तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि ॥ प्रपूजयेन्महादुर्गां धर्म्मकामार्थमोक्षदाम् । एवं मार्गशिरे मासि वृषराशिगते विधौ ॥ चतुर्द्दश्यां निशायान्तु चन्द्रः संपूज्य पार्व्वतीम् । महापापाद्विमुक्तोऽसौ रात्रीशत्वमवाप च ॥ तेन मार्गशिरे मासि चतुर्द्दश्यां प्रपूजयेत् । इन्द्रत्वमेवमिन्द्रोऽसौ लेभे दुर्गां समर्च्चयन् ॥ ब्रह्मत्वमपि विष्णुत्वं रुद्रत्वञ्च महेश्वरि ! । देवत्वं सर्व्वदेवानामभवच्चण्डिकार्च्चनात् ॥ भूतं भव्यं भविष्यं यत् स्थावराणि चराणि च । सर्व्वं दुर्गाप्रभावेण स्वस्वभोगमवाप्नुयुः ॥ विना दुर्गां महेशानि ! न किञ्चिदपि वर्त्तते । इति ते कथितं देवि ! संक्षेपेण तवाग्रतः ॥ महादुर्गाजगद्धात्रीविद्योत्पत्तिं सुदुर्ल्लभाम् ॥” इति कात्यायनीतन्त्रे ७८ पटलः ॥ (सरस्वती । यथा, मार्कण्डेये । २३ । ३० । “जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् । स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम् ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्धात्री¦ f. (-त्री) A name of DURGA. E. जगत्, and धात्री a nurse.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्धात्री/ जगद्--धात्री f. " world-nurse " , सरस्वतीMa1rkP. xxiii , 30

जगद्धात्री/ जगद्--धात्री f. दुर्गाW.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see ललिता. Br. IV. १३. १७, ६३.

"https://sa.wiktionary.org/w/index.php?title=जगद्धात्री&oldid=429758" इत्यस्माद् प्रतिप्राप्तम्