यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगनु(न्नु)¦ पु॰ जगता नम्यते नम--बा॰ कर्म्मणि डुवापृषो॰ तनोपः।

१ जन्तौ वैश्वानरे

२ वह्नौ च मेदि॰। विश्वेजगन्नु रिति पाठस्तत्रार्थे। तत्र जन्तोश्चेतनत्वेन जग-तां नम्यमानत्वात् वह्नेस्तु सर्वैर्नम्यमानत्वात् तथात्वम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगनु¦ m. (-नुः)
1. Fire or its deity.
2. An animal or insect. E. गम् to go, deriv. irr. जगता नम्यते नम-वा कर्मणि डुवा |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगनुः [jaganuḥ] न्नुः [nnuḥ] , (न्नुः) 1 Fire.

An insect.

An animal.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगनु m. a living being L.

जगनु m. fire L.

जगनु गन्नु, etc. See. जग.

"https://sa.wiktionary.org/w/index.php?title=जगनु&oldid=375732" इत्यस्माद् प्रतिप्राप्तम्