यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगन्नेत्र/ जगन्--नेत्र n. " world-eye " , the moon Katha1s. lxxxix , 5

जगन्नेत्र/ जगन्--नेत्र n. du. the sun and the moon , Ka1vya7d. ii , 172 ( S3a1rn3gP. )

जगन्नेत्र/ जगन्--नेत्र Nom. त्रतिto represent the world's eye (as the moon) Prasannar. vii , 6i.

"https://sa.wiktionary.org/w/index.php?title=जगन्नेत्र&oldid=375787" इत्यस्माद् प्रतिप्राप्तम्