यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगरः, पुं, (जागर्त्ति संग्रामेऽनेनेति । जागृ + अप् । पृषोदरादित्वात् साधुः ।) कवचः । इति हेमचन्द्रः । ३ । ४३० ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगर पुं।

सन्नाहः

समानार्थक:तनुत्र,वर्मन्,दंशन,उरःछद,कङ्कटक,जगर,कवच

2।8।64।2।3

शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम्. उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम्.।

स्वामी : सैन्याधिपतिः

 : शस्त्राघादरक्षनार्थलोहादिमयावरणम्, चोलकादिसन्नाहः, दार्ढ्यार्थं_कञ्चुकोपरि_बद्धः, शिरस्त्राणः, चतुरङ्गसैन्यसन्नाहः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगर¦ पु॰ जागर्त्तियुद्धे ऽनेन जागृ--अच् पृषो॰। कवचे हेम॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगर¦ m. (-रः) Armour, mail. E. जागृ to awaken, अच् affix, deriv. irr.; also जागर | जागर्त्ति युद्धे अनेन जागृ-अच् | कवचे |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगरः [jagarḥ], [जागर्ति युद्धे$नेन जागृ-अच् पृषो˚ Tv.] An armour.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगर m. = जाग्, armour L.

"https://sa.wiktionary.org/w/index.php?title=जगर&oldid=375831" इत्यस्माद् प्रतिप्राप्तम्