यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्धिः, स्त्री, (अद भक्षणे + क्तिन् । “अदो जग्धि- र्लप्ति किति ।” २ । ४ । ३६ । इति जग्ध्या- देशः ।) सहभोजनम् । इत्यमरः । २ । ९ । ५५ ॥ भक्षणम् । इति हेमचन्द्रः ॥ (यथा, मनौ । ३ । ११५ । “अदत्त्वा तु य एतेभ्यः पूर्ब्बं भुङ्क्तेऽविचक्षणः । स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्धि स्त्री।

भोजनम्

समानार्थक:जग्धि,भोजन,जेमन,लेह,आहार,निघस,न्याद

2।9।55।2।5

सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्. उदन्या तु पिपासा तृट्तर्षो जग्धिस्तु भोजनम्.।

अवयव : तैलम्,भुक्तोच्चिष्टम्

 : पौलिः, भृष्टव्रीह्यादिः, अपूपः, दधिमिश्रसक्तुः, सिद्धान्नम्, भक्तोद्भवमण्डः, यवागू, तिलौदनः, गोरसम्, दुग्धम्, सहभोजनम्, पानरुचिजनकभक्षणम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्धि¦ स्त्री अद--क्तिन्।

१ भोजने,

२ सहभोजने च अमरः।
“गर्हितान्नाद्ययोर्जग्धिः” स्मृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्धि¦ f. (-ग्धिः)
1. Eating.
2. Eating together or in company.
3. Food, victuals. E. अद् to eat, क्तिन् affix, and जग्धि substituted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्धिः [jagdhiḥ], f. [अद्-क्तिन्]

Eating; Māl.6.19.

Food, victuals.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्धि f. eating , consuming S3Br. ix , 2 , 3 , 37 ( dat. ग्ध्यै, Ved. inf. ) Mn. Hcar. V , 302 ( v.l. )

जग्धि f. the being eaten by( instr. ) Mn. iii , 115

जग्धि f. See. कल्य-.

"https://sa.wiktionary.org/w/index.php?title=जग्धि&oldid=499648" इत्यस्माद् प्रतिप्राप्तम्