यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाप्रहत¦ त्रि॰ जङ्घा तद्गतिः प्रहतास्य निष्ठान्तत्वात्परनि जङ्घागतिशून्ये मन्दगतिके। ततः अक्षद्यूता॰निर्वृत्तेऽर्थे ठञ्। जाङ्घाप्रहतिक तन्निर्वृत्ते त्रि॰। [Page3013-a+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाप्रहत/ जङ्घा--प्रहत n. g. अक्ष-द्यूता-दि(not in Ka1s3. )

"https://sa.wiktionary.org/w/index.php?title=जङ्घाप्रहत&oldid=376243" इत्यस्माद् प्रतिप्राप्तम्