यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाबन्धु¦ पु॰ ऋषिभेदे।
“जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः” भा॰ स॰

४ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाबन्धु/ जङ्घा--बन्धु m. N. of a man MBh. ii , 111.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAṄGHĀBANDHU : A sage who was a member of Yudhiṣṭhira's assembly. (Sabhā Parva, Chapter 4, Verse 16).


_______________________________
*4th word in right half of page 347 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जङ्घाबन्धु&oldid=429761" इत्यस्माद् प्रतिप्राप्तम्