यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाधरः, पुं, (धरतीति । धृ + अच् । जटाया धरः ।) शिवः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १३ । १७ । १२६ । “त्रिनेत्रश्च विषण्णाङ्गो मणिबिद्ध्वो जटाधरः ॥”) बुद्धभेदः । इति त्रिकाण्डशेषः ॥ पर्य्याय- नानार्थकोषाख्याभिधानतन्त्रकारश्च ॥ (स्कन्द- स्यानुचरविशेषः । यथा, महाभारते । ९ । ४५ । ५९ । “परिश्रुतः कोकनदः कृष्णकेशो जटाधरः ॥” देशविशेषः । स तु दाक्षिणात्यप्रदेशः । यथा, बृहत्संहितायाम् । १४ । १३ । “अथ दक्षिणेन ।” इत्युक्त्वा, -- “क्रौञ्चद्बीपजटाधरकावेर्यो रिष्यमूकश्च ॥” इत्युक्तवान् ॥ जटाधारिणि, त्रि । यथा, रामायणे । २ । ८६ । २५ । “जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाधर¦ पु॰

६ त॰। शिवे

१ महादेवे शब्दर॰।

२ बुद्धभेदेत्रिका॰।

३ दाक्षिणात्ये देशभेदे स च देशः
“क्रौञ्चद्वी-पजटाधर कावेर्य्योरिष्यमूकश्च” वृ॰ स॰

१४ अ॰ दक्षिणस्यामुक्तः

४ कोषकारभेदे च

५ जटाधारके त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाधर¦ m. (-रः)
1. A name of SIVA.
2. A Jina or Jaina deified saint.
3. Any mendicant wearing the braid of hair. E. जटा entangled hair, and धर possessor; also with धारिन्, जटाधारिन् (-री) [Page280-a+ 60]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाधर/ जटा--धर mfn. = -धारिन्R. Pan5cat. i , 4 , 5

जटाधर/ जटा--धर m. an ascetic Das3. vii , 203

जटाधर/ जटा--धर m. शिवMBh. iii , 1625 BhP. vi , 17 , 7

जटाधर/ जटा--धर m. N. of an attendant of स्कन्दMBh. ix , 2563

जटाधर/ जटा--धर m. of a बुद्धL.

जटाधर/ जटा--धर m. of a lexicographer

जटाधर/ जटा--धर m. pl. N. of a people in the south of India VarBr2S. xiv , 13

"https://sa.wiktionary.org/w/index.php?title=जटाधर&oldid=376496" इत्यस्माद् प्रतिप्राप्तम्