जिह्मग
यन्त्रोपारोपितकोशांशःसंपादित करें
कल्पद्रुमःसंपादित करें
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जिह्मगः, पुं, (जिह्मं कुटिलं वक्रमित्यर्थः यथा स्यात् तथा गच्छतीति । गम + डः ।) सर्पः । (यथा, महाभारते । १ । ९ । १९ । “स लब्ध्वा दुर्ल्लभां भार्य्यां पद्मकिञ्जल्कवर्च्चसम् । व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥” जिह्मं मन्दं गच्छतीति ।) मन्दगे, त्रि । इति मेदिनी । गे, २५ ॥
अमरकोशःसंपादित करें
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जिह्मग पुं।
सर्पः
समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल
1।8।8।2।4
दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः। उरगः पन्नगो भोगी जिह्मगः पवनाशनः॥ लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा। कुम्भीनसः फणधरो हरिर्भोगधरस्तथा। अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका।
अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः
वृत्तिवान् : सर्पग्राहिः
: सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः
वाचस्पत्यम्संपादित करें
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जिह्मग¦ पुंस्त्री जिह्मं कुटिलं मन्दं वा गच्छति गम--ड।
१ सर्पे स्त्रियां जातित्वात् ङीष्।
२ मन्दगे त्रि॰ मेदि॰स्त्रियां टाप्।
“व्रतं चक्रे विनाशाय जिह्मगानांधृतव्रतः”
“स दृष्ट्वा जिह्मगान् सर्वांस्तीब्रकोपसमन्वितः” भा॰ आ॰
९ अ॰।
शब्दसागरःसंपादित करें
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जिह्मग¦ mfn. (-गः-गा-गं) Going tortuously or lazily. m. (-गः) A snake. E. जिह्म as above, and ग what goes. जिह्मं कुटिलं मन्दं वा गच्छति गम-ड |
Monier-Williamsसंपादित करें
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जिह्मग/ जिह्म--ग mfn. = -गति, i , 982
जिह्मग/ जिह्म--ग mfn. moving slowly L.
जिह्मग/ जिह्म--ग mfn. a snake , S3a1rn3gP. xxii , 9
जिह्मग/ जिह्म--ग mfn. See. अ-.