यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झकार¦ पु॰ झ + स्वार्थे कारप्रत्ययः। झस्वरूपे वर्णे
“झकारं परमेशानि!” कामधेनुत॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झकार/ झ--कार m. the sound झW.

"https://sa.wiktionary.org/w/index.php?title=झकार&oldid=390746" इत्यस्माद् प्रतिप्राप्तम्