यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झट, संहतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) झटति केशः । परस्मरं लग्नः स्यादित्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झट¦ संहतौ भ्वा॰ पर॰ अक॰ सेट्। झटति अझाटीत्--अझ-टीत्। जझाट।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झट¦ r. 1st. cl. (झटति) To clot, to be entangled, (as hair:) see जट। E. भ्वा-पर-अक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=झट&oldid=390848" इत्यस्माद् प्रतिप्राप्तम्