यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम, उ भक्षे । इति कविकल्पद्रुमः । (भ्वां-परं- मकं-सेट् । उदित्त्वात् क्त्वावेट् ।) उ, झमित्वा झान्त्वा । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम¦ भक्षे भ्वा॰ पर॰ सक॰ सेट्। झमति अझमीत्। ज-झाम। उदित् झमित्वा--झान्त्वा। झान्तः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम (उ) झमु¦ r. 1st cl. (झमति) To eat: see जमु, &c. E. भ्वा-प-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=झम&oldid=390965" इत्यस्माद् प्रतिप्राप्तम्