यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्पः, पुं, (लम्फः पृषोदरादित्वात् साधुः ।) सम्पातपतनम् । लम्फः । इति जटाधरः ॥ (यथा, महावीरचरिते । “पुच्छास्फोटदलत्-समुद्रविवरैः पातालझम्पाश्च ताः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्प¦ पु॰ लम्फ + पृषो॰। (झां पदिया पडा) लम्फे स्वेच्छाधीनेसंपातपतने जटाधरः। भावे अ। तत्रार्थे स्त्री
“पुच्छा-स्फोटदलत्समुद्रविवरैः पातालझस्फाश्च ताः” महावीर॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्प¦ mf. (-म्पः-म्पा) Jumping, springing, plunging. E. झं imitative sound, and पत् to fall, affix ड। [Page296-b+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्पः [jhampḥ] झम्पा [jhampā], झम्पा A spring, jump, leap; Mv.5.63. -Comp. आशिन् m. a king-fisher.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्प mf. a jump( पम्, [ Hit. ] or पां[ HParis3. Ra1jat. vii Sin6ha7s. xv , 4/5 xxi , 1/2 ] दा, to make a jump ifc. Katha1s. lxi , 91 ) Vcar. xvi.

"https://sa.wiktionary.org/w/index.php?title=झम्प&oldid=390972" इत्यस्माद् प्रतिप्राप्तम्