यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झरः, पुं, (झीर्य्यति जीर्णीभवति पतनादिस्थान- मनेनेति । झॄ + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।) निर्झरः । पर्व्वतावतीर्णजलप्रवाहः । इत्यमरः । २ । ३ । ५ ॥ (समूहः । यथा, नैषधे । २ । ३२ । “कलसे निजहेतुदण्डजः किमु चक्रभ्रमिकारिता गुणः । स तदुच्चकुचौ भवन् प्रभा- झरचक्रभ्रमिमातनोति यत् ॥” “स कलसः प्रभारूपेण कान्तिसमूहेन चक्रभ्रमिं कुलालचक्रभ्रमणमातनोति जनयति । यद्बा प्रभाझरे कान्तिप्रवाहे चक्रभ्रमिं चक्रवाक- भ्रान्तिमातनोति ।” इति तट्टीका ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर पुं।

निर्गतजलप्रवाहः

समानार्थक:वारिप्रवाह,निर्झर,झर

2।3।5।2।5

कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्. उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर¦ पु॰ झृ--अच। निर्झरे उत्सान्निर्गते जलप्रवाहे।
“स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रमिमातनोति यत्” नैष॰। तस्य स्त्रीत्वम् भरत आह ततः टाप् गौरा॰ङीष् वा।
“विपुलपुलिनाः कल्लोलिन्यो नितान्तपतज्-झरामसृणितशिलाः शैलाः सान्द्रद्रुमा वनराजयः” प्रबोधच॰।

२ तारिण्यां स्त्री ङीष् झङ्कृताशब्दे उदा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर¦ m. (-रः) f. (-रा or -रिः-री) A cascade, a water-fall. f. (-री) A river. E. झॄ to waste or decay, affix अप्, fem. affix टाप्, इन् or ङीष्; also निर्झर।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झरः [jharḥ] झरा [jharā] झरी [jharī], झरा झरी [झृ-अच्] A cascade, spring, fountain, stream; प्रत्यग्रक्षतजझरीनिवृत्तपाद्यः Mv.6.14; Bv.4.37.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर m. a water-fall L.

झर f( आ, ई). id. Prab. iv , 12

झर f. See. मिर्-.

"https://sa.wiktionary.org/w/index.php?title=झर&oldid=391027" इत्यस्माद् प्रतिप्राप्तम्