यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झलज्झला, स्त्री, (झलज्झल इत्यव्यक्तशब्दो- ऽस्त्यस्यति । अच् ।) हस्तिकर्णास्फालनम् । इति त्रिकाण्डशेषः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झलज्झला f. ( onomat. )the sound of falling drops Amar. ( v.l. )

झलज्झला f. the flapping of an elephant's ears (or of flaccid breasts etc. ) Ka1m.

"https://sa.wiktionary.org/w/index.php?title=झलज्झला&oldid=391127" इत्यस्माद् प्रतिप्राप्तम्