यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झलञ्झला¦ स्त्री ज्वलन्तं ज्वलति अच् पृषो॰। हस्तिकर्णास्फालने शब्दार्थचि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झलञ्झला¦ f. (-ला) The flapping of an elephant's ears, or loose breasts, &c. the word is considered as merely imitative of the noise made.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झलञ्झला [jhalañjhalā], The noise of falling drops or of the flapping of an elephant's ears.

"https://sa.wiktionary.org/w/index.php?title=झलञ्झला&oldid=391138" इत्यस्माद् प्रतिप्राप्तम्