यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लरी, स्त्री, (झल्लं झल्लकशब्दं रातीति । रा + कः । स्त्रियां ङीष् ।) हुडुक्कः । झर्झर- वाद्यम् । (यथा, काशीखण्डे । २९ । ६८ । “झल्लरीवाद्यकुशला झलज्झालजलावृता ॥”) बालचक्रम् । बालडीति ख्यातम् । इति मेदिनी । रे, १५९ ॥ शुद्धम् । क्लेदः । इत्यजयपालः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लरी¦ f. (-री)
1. A sort of drum.
2. A curl, a lock of hair: see झलरी।
3. A ball, &c. of perfumed substances used for cleaning the hair.
4. Moisture.
5. Purity.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लरी f. a kind of musical instrument , sort of drum or cymbal(See. झलरी, झर्झरी) Hariv. iii , 52 , 2 Jain. Ka1d.

झल्लरी f. ( ifc. रीक) Hcar.

झल्लरी f. a curl L.

झल्लरी f. moisture L.

झल्लरी f. a ball etc. of perfumed substances used for cleaning the hair L. Sch.

झल्लरी f. = शुद्धL.

"https://sa.wiktionary.org/w/index.php?title=झल्लरी&oldid=391192" इत्यस्माद् प्रतिप्राप्तम्