यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लोलः, पुं, (झर्झ क्विप् तादृशः सन् लोलः । ततः पृषोदरादित्वात् साधुः ।) तर्कुलासकः इति हारावली । २१३ ॥ टेकुयार वा~टुल इति भाषा ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लोलः [jhallōlḥ], A ball at the lower end of a spindle.

"https://sa.wiktionary.org/w/index.php?title=झल्लोलः&oldid=391216" इत्यस्माद् प्रतिप्राप्तम्