यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झष, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) आद्यस्वरी । झषति । षष्ठस्वरी चाय- मिति केचित् । झूषति । इति दुर्गादासः ॥

झष, ञ ग्रहे । पिधाने । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-सकं-सेट् ।) ञ, झषति झषते वस्त्रं जनो गृह्णाति परिदधाति वेत्यर्थः । सप्तम- स्वरादिरयमिति पूर्णचन्द्रत्रिलोचनरामाः । अर्षति अर्षते । इति दुर्गादासः ॥

झषम्, क्ली, (झस ग्रहे + अच् ।) खिलम् । इत्यजय- पालः ॥

झषः, पुं, (झष्यते वध्यते भक्षणाय झष्यते गृह्यते इति वा । झष + “खनो घ च ।” ३ । ३ । १२५ । इति घ ।) मत्स्यः । इत्यमरः । १ । १० । १ ॥ (यथा, भगवद्गीतायाम् । १० । ३१ । “झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥” मकरः । यथा, रामायणे । २ । ११४ । ४ । “लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥”) तापः । वनम् । इति मेदिनी । षे, १२ ॥ मीनराशिः । यथा, -- “सार्द्धसप्तझषे मेषे वसुसार्द्धो घटे वृषे ॥” इति समयप्रदीपः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झष पुं।

मत्स्यः

समानार्थक:पृथुरोमन्,झष,मत्स्य,मीन,वैसारिण,अण्डज,विसार,शकुली,अनिमिष

1।10।17।1।2

पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः। विसारः शकुली चाथ गडकः शकुलार्भकः॥

सम्बन्धि2 : धीवरः,मत्स्यस्थापनपात्रम्,मत्स्यवेधनम्

वृत्तिवान् : धीवरः

 : गडकमत्स्यः, शकुलार्भकमत्स्यः, बहुदंष्ट्रः_मत्स्यः, शिशुमार-आकारमत्स्यः, नलवनचारिणो_मत्स्यविशेषः, प्रोष्ठीमत्स्यः, शफरीमत्स्यः, अण्डादचिरनिर्गतमत्स्यसङ्घम्, मत्स्यविशेषः, रोहितमत्स्यः, मद्गुरमत्स्यः, शालमत्स्यः, राजीवमत्स्यः, शकुलमत्स्यः, तिमिमत्स्यः, तिमिङ्गलमत्स्यः, मद्गुरस्य_स्त्री

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

झष पुं।

मत्स्यविशेषः

समानार्थक:झष

1।10।19।1।3

क्षुद्राण्डमत्स्यसङ्घातः पोताधानमथो झषाः। रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झष¦ बधे भ्वा॰ पर॰ सक॰ सेट्। झषति अझाषीत् अझषीत्। जझाष झषः।

झष¦ ग्रहणे पिधाने च भ्वा॰ उभ॰ सक॰ सेट्। झषति-ते अझाषीत् अझषीत् अझषिष्ट। जझाष जझषे।

झष¦ पु॰ स्त्री झष--कमणि ध। मत्स्ये, अमरः स्त्रियां जाति-त्वात् ङीष्
“वंशीकलेन वडिशेन झषीरिवास्मान्” आनन्दवृन्दावनचम्पूः

२ मकरे जलजन्तुभेदे
“झषानांमकरश्चास्मि” गीता

३ मीनराशौ च
“कार्मुकतौलिककन्यायुग्मलवे झषगे वा” मु॰ चि॰।

४ मकरराशौ
“कार्मुकं तुपरित्यज्य झषं संक्रमते रविः” मल॰ त॰। भावे क्त।

५ तापे। कर्त्तरि अच्।

६ खिले,

७ वने च न॰।

८ नागवलायांस्त्री शब्दर्थचि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झष¦ r. 1st. cl. (झषति-ते)
1. To kill or hurt.
2. To take.
3. To put on, to wear. E. भ्वा-पर-सक-सेट् | ग्रहणे पिधाने च भ्वा-उभ-सक-सेट् |

झष¦ m. (-षः)
1. A fish.
2. The sign “Pisces” of the Zodiac.
3. Heat, warmth.
4. A forest, a thicket. f. (-षा) A plant, (Hedysarum lagopodioides.) n. (-षं) Waste land. E. झष् to injure, affix कर्मणि घ |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषः [jhaṣḥ], 1 A fish in general; झषाणां मकरश्चास्मि Bg.1.31; cf. words like झषकेतन below.

A large fish.

The sign Pisces of the zodiac.

Heat, warmth.

The sign Capricornus of the zodiac.

षम् A forest, wood.

A desert, dreary forest. -Comp. -अङ्कः, -केतनः, -केतुः, -ध्वजः N. of the god of love; स्त्रीमुद्रां झषकेतनस्य Pt.4.34; स्वं कर्म कारयन्नास्ते निश्चिन्तो या झषध्वजः Bk.8.48.-अशनः a porpoise. -उदरी an epithet of Satyavatī, mother of Vyāsa. -राजः a. crocodile, ... झषराजकुण्डलत्विषो- ल्लसच्छ्रीवदनाम्बुजः ... Bhāg.8.18.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झष m. a large fish S3Br. i , 8 , 14

झष m. a fish MBh. R. VarBr2S. BhP.

झष m. the sign Pisces VarBr2S. VarBr2.

झष m. a forest , forest overgrown with grass L.

झष m. sun-heat L.

झष n. a desert L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jhaṣa is mentioned in the story of Manu told in the Śatapatha Brāhmaṇa,[१] where it means a ‘great fish’ (mahā-matsya) according to the commentator. Eggeling[२] suggests that a horned fish is meant, because in the Taittirīya Saṃhitā[३] the Iḍā, or personified libation, is represented as a cow, and this may have brought in the idea of a horned fish in the later form of an old legend. But cf. Jaṣa.

  1. i. 8, 1, 4.
  2. Sacred Books of the East, 12, 217, n. 3;
    26, xxxi.
  3. i. 7, 1;
    ii. 6, 7.
"https://sa.wiktionary.org/w/index.php?title=झष&oldid=473496" इत्यस्माद् प्रतिप्राप्तम्