यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषः, पुं, (झष्यते वध्यते भक्षणाय झष्यते गृह्यते इति वा । झष + “खनो घ च ।” ३ । ३ । १२५ । इति घ ।) मत्स्यः । इत्यमरः । १ । १० । १ ॥ (यथा, भगवद्गीतायाम् । १० । ३१ । “झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥” मकरः । यथा, रामायणे । २ । ११४ । ४ । “लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥”) तापः । वनम् । इति मेदिनी । षे, १२ ॥ मीनराशिः । यथा, -- “सार्द्धसप्तझषे मेषे वसुसार्द्धो घटे वृषे ॥” इति समयप्रदीपः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषः [jhaṣḥ], 1 A fish in general; झषाणां मकरश्चास्मि Bg.1.31; cf. words like झषकेतन below.

A large fish.

The sign Pisces of the zodiac.

Heat, warmth.

The sign Capricornus of the zodiac.

षम् A forest, wood.

A desert, dreary forest. -Comp. -अङ्कः, -केतनः, -केतुः, -ध्वजः N. of the god of love; स्त्रीमुद्रां झषकेतनस्य Pt.4.34; स्वं कर्म कारयन्नास्ते निश्चिन्तो या झषध्वजः Bk.8.48.-अशनः a porpoise. -उदरी an epithet of Satyavatī, mother of Vyāsa. -राजः a. crocodile, ... झषराजकुण्डलत्विषो- ल्लसच्छ्रीवदनाम्बुजः ... Bhāg.8.18.2.

"https://sa.wiktionary.org/w/index.php?title=झषः&oldid=391223" इत्यस्माद् प्रतिप्राप्तम्