यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषकेतनः, पुं, (झषो मकरो मीनो वा केतनं केतु- रस्य ।) कन्दर्पः । इति हलायुधः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषकेतन¦ m. (-नः) A name of KANDARPA. E. झष a fish, and केतन a ban- ner, who bears a fish on his banner.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषकेतन/ झष--केतन m. = -ध्वजBhartr2. Ratna7v ,

झषकेतन/ झष--केतन m. " the god of love " and " the sea " Kuval. 33.

"https://sa.wiktionary.org/w/index.php?title=झषकेतन&oldid=391227" इत्यस्माद् प्रतिप्राप्तम्