यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषा, स्त्री, (झष् + अच् ततष्टाप् ।) नागबला । इत्यमरः । २ । ४ । ११७ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषा स्त्री।

नागबला

समानार्थक:गाङ्गेरुकी,नागबला,झषा,ह्रस्वगवेधुका

2।4।117।1।3

गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका। धामार्गवो घोषकः स्यान्महाजाली स पीतकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषा f. Uraria lagopodioides L.

"https://sa.wiktionary.org/w/index.php?title=झषा&oldid=391249" इत्यस्माद् प्रतिप्राप्तम्