यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषाशनः, पुं, (झषान् मत्स्यान् अश्नातीति । अश् ग भोजने + कर्त्तरि ल्युः ।) शिशुमारः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषाशन¦ पुंस्त्री॰ झषमश्नाति अश--ल्यु। शिशुमारे त्रिका॰ स्त्रियां जातित्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषाशन¦ m. (-नः) The gangetic porpoise. E. झष fish, and अशन food. [Page297-a+ 60]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषाशन/ झषा m. " fish-eater " , the Gangetic porpoise L.

"https://sa.wiktionary.org/w/index.php?title=झषाशन&oldid=391257" इत्यस्माद् प्रतिप्राप्तम्