यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटः, पुं, (झट + घञ् ।) निकुञ्जः । कान्तारः । व्रणादीनां मार्ज्जनम् । इति मेदिनी । टे, १६ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाट¦ पु॰ झट--णिच्--अच्।

१ निकुञ्जे,

२ कान्तारे,

३ व्रणा-दीनां मार्जने च मेदि॰

३ भूम्यामलक्याम् स्त्री अमरः

४ यूथिकायाञ्च शब्दच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाट¦ m. (-टः)
1. An arbour, a bower, a place overgrown with creepers.
2. A wood, a thicket.
3. Cleaning sores or wounds. f. (-टा-टी)
1. Jasmine.
2. A plant, (Flacourtia cataphracta:) see झाट n. (-टं) A wood, a thicket. E. झट् to be entangled, affix णिच् अच् | निकुञ्जे कान्तारे व्रणादीनां मार्ज्जने भूम्यामलक्यायां यूथिकायां च |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटः [jhāṭḥ], [झट्-णिच-अच्]

An arbour, bower.

A wood, thicket.

Cleaning sores. -टा, -टी The Jasmine plant.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाट m. an arbour L.

झाट m. a forest (also n. W. ) L.

झाट m. cleaning sores L.

"https://sa.wiktionary.org/w/index.php?title=झाट&oldid=391296" इत्यस्माद् प्रतिप्राप्तम्