यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिञ्झिमः, पुं, (झिम् इत्यव्यक्तशब्दं कृत्वा झमति अत्ति वृक्षादीन् दहतीत्यर्थः । (झम भक्षे + अच् । पृषोदरादित्वात् साधुः ।) दापाग्निः । इति हारावली ॥ २६८ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिञ्झिमः [jhiñjhimḥ], A forest on fire.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिञ्झिम m. a forest on fire L.

"https://sa.wiktionary.org/w/index.php?title=झिञ्झिम&oldid=499801" इत्यस्माद् प्रतिप्राप्तम्