यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिञ्झी, स्त्री, (झिञ्जा इत्यव्यक्तशब्दोऽस्त्यस्याः । अच् ततो ङीष् च ।) झिल्ली । यथा, -- “झिञ्झीवाव्यक्तमधुरा कूजन्ती मधुराकृतिः ॥” इत्यागमः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिञ्झी¦ स्त्री॰ झिञ्झा अस्त्यस्याः अच् गौरा॰ ङीष्। झिल्ल्याम् (झिं जिपों का) शब्दार्थचि॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिञ्झी [jhiñjhī], A cricket.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिञ्झी f. = झिल्ली, a cricket W.

"https://sa.wiktionary.org/w/index.php?title=झिञ्झी&oldid=391465" इत्यस्माद् प्रतिप्राप्तम्