यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लिका, स्त्री, (झिर् इत्यव्यक्तशब्दं लिशतीति । लिश + डिः रस्य लत्वे साधुः । ततः स्वार्थे कन् ।) झिल्ली । (यथा, रामायणे । २ । ९६ । ११ । “झिल्लिकाविरुतैर्दीर्घै रुदतीव समन्ततः ॥”) आतपस्य रुचिः । विलेपनमलम् । इति हेमचन्द्रः ॥ झिल्लिकारावः । उद्बर्त्तनवस्त्ररुचिः । इति शब्द- रत्नावली ॥ (उद्बर्त्तनवस्त्रम् । झिण्टी । इति मेदिनी । के, ९६ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लिका स्त्री।

झिल्लिका

समानार्थक:भृङ्गारी,झीरुका,चीरी,झिल्लिका

2।5।28।1।4

भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः। समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लिका¦ f. (-का)
1. A cricket.
2. The light of sunshine, strong light, splendour.
3. Dirt taken off the body in rubbing it with perfumes.
4. A cloth or rag used for applying colour, unguents, &c.
5. A cricket's cry.
6. Membrane, thin skin, parchment. E. झिल्ल for चिल्ल imitative sound, expressing the cricket's chirp, and ङीष् being added झिल्ली, and कन् again added झिल्लिका; also with the penulti- mate long झिल्लीका।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लिका [jhillikā], 1 A cricket.

The sound or cry of a cricket.

The light of sunshine.

Light, splendour.

The dirt which comes from the body in rubbing it with perfumes.

A cloth used for applying colour &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लिका f. a cricket Nal. xii , 1 R.

झिल्लिका f. a cricket's chirp L.

झिल्लिका f. a kind of vehicle Hariv. ii , 88 , 63

झिल्लिका f. = झल्ल्See. L.

झिल्लिका f. = झिण्टिकाL.

झिल्लिका f. membrane , parchment W.

"https://sa.wiktionary.org/w/index.php?title=झिल्लिका&oldid=391523" इत्यस्माद् प्रतिप्राप्तम्